A 163-7 Nirvāṇayogapaṭala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 163/7
Title: Nirvāṇayogapaṭala
Dimensions: 22.5 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/247
Remarks:


Reel No. A 163-7 Inventory No. 47881

Title Nirvāṇayogapaṭala

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 10.5 cm

Folios 7

Lines per Folio 7

Foliation figures in the middle left-hand and right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/247

Manuscript Features

two folios appear at the very beginning of the MS, which are the double exposures of the fol. 6v–7r

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ || 

oṃ kuruṣveti saṃkalpa (!) merupṛṣṭiṛṣikurmodevatā (!) sutalaṃ chaṃdaḥ || āsane jape viniyogaḥ || pṛthvi tvayā dhṛ(3)tā lokā devī tvaṃ viṣṇunā dhṛtā (!) || tvaṃ ca dhāri māṃ devevī (!) pavitraṃ (4) kuru cāsanaṃ || iti pṛthvi prārthaṇaṃ (!) āsanaṃ daivadatyāgre parabrahmaka(5)rma samāraṃbhet || (fol. 1v1–5)

End

aṭati pramāṇanityagurupadeśaḥ satyaprakāśaḥ (7) iti bījaṃ śivayoganidrā khecarimudrā śrīparamānaṃdītīrtha(7r1)gurupāduke (!) pūjāmi || (fol. 6v6–7r1)

Colophon

iti śrīnirvāṇayogapaṭalaṃ saṃpūrṇaṃ

(2) śrīgurave namaḥ ||

rāma rāma oṃ paramahaṃsāya vidmahe mahāhaṃsāya dhī(3)mahi tanno haṃsa paracodayāt (!) || oṃ oṃ nārāyaṇāya vidmahe vāsu(4)devāya dhīmahi tanno viṣṇu (!) pracodayāt ||

oṃ bhāskarāya vid(5)mahe mahājyotikarāya dhimahi tanno sūrya pracodayāt

(6) oṃ bhūr bhuvaḥ svaḥ oṃ janaḥ oṃ tapaḥ tatsavitur vareṇyaṃ bhargo devasya (7) dhīmahi dhīyo jona (!) pracodayāt paradajasaśabda (!) śiva rāma (fol. 7r1–7)

Microfilm Details

Reel No. A 163/7

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 6v–7r (appear at the very beginning and the end)

Catalogued by

Date 09-02-2007

Bibliography